वांछित मन्त्र चुनें

स हि क्षेमो॑ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे॑ति । अ॒ग्निं दे॒वा वाशी॑मन्तम् ॥

अंग्रेज़ी लिप्यंतरण

sa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti | agniṁ devā vāśīmantam ||

पद पाठ

सः । हि । क्षेमः॑ । ह॒विः । य॒ज्ञः । श्रु॒ष्टी । इत् । अ॒स्य॒ । गा॒तुः । ए॒ति॒ । अ॒ग्निम् । दे॒वाः । वाशी॑ऽमन्तम् ॥ १०.२०.६

ऋग्वेद » मण्डल:10» सूक्त:20» मन्त्र:6 | अष्टक:7» अध्याय:7» वर्ग:2» मन्त्र:6 | मण्डल:10» अनुवाक:2» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य गातुः) इस प्राप्त होने योग्य परमात्मा या राजा के लिए (सः-हविः-यज्ञः-हि क्षेमः-श्रुष्टी-इत्) वह प्रार्थनारूप यज्ञ तथा उपहाररूप यज्ञ कल्याणसाधक ही होता है (अग्निम्-एति) अग्रणायक परमात्मा को या राजा को जो प्राप्त होता है तथा (देवाः-वाशीमन्तम्) उपासक जन स्तुतिपात्र परमात्मा को या राजा को प्राप्त करते हैं ॥६॥
भावार्थभाषाः - प्राप्त करने योग्य परमात्मा या राजा के लिए जो प्रार्थनावचन या उपहार दिया जाता है, वह उपासकों या प्रजाजनों का कल्याण साधता है। उस स्तुतिपात्र प्रशंसापात्र परमात्मा या राजा को उपासक या विद्वान् प्रजाजन प्राप्त किया करते हैं ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य गातुः) अस्मै प्रापणशीलस्य परमात्मनो राज्ञो वा “चतुर्थ्यर्थे बहुलं छन्दसि” [अष्टा०२।३।६२] षष्ठी (सः-हविः ‘हविषः’ यज्ञः-हि क्षेमः-श्रुष्टी-इत्) स खलु प्रार्थनारूपो यज्ञः-अध्यात्मयज्ञ उपहाररूपो यज्ञो वा कल्याणसाधकः शीघ्रमेव (अग्निम्-एति) अग्रणायकं परमात्मानं राजानं वा प्राप्नोति, तथा (देवाः-वाशीमन्तम्) उपासकजना वाग्वन्तं स्तुतिमन्तं परमात्मानं प्रार्थनावन्तं राजानं वा प्राप्नुवन्ति “वाशी वाङ्नाम” [निघ०१।११] ॥६॥